वांछित मन्त्र चुनें

पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ । अ॒य॒क्ष्मा बृ॑ह॒तीरिष॑: ॥

अंग्रेज़ी लिप्यंतरण

pavasva vṛṣṭim ā su no pām ūrmiṁ divas pari | ayakṣmā bṛhatīr iṣaḥ ||

पद पाठ

पव॑स्व । वृ॒ष्टिम् । आ । सु । नः॒ । अ॒पाम् । ऊ॒र्मिम् । दि॒वः । परि॑ । अ॒य॒क्ष्माः । बृ॒ह॒तीः । इषः॑ ॥ ९.४९.१

ऋग्वेद » मण्डल:9» सूक्त:49» मन्त्र:1 | अष्टक:7» अध्याय:1» वर्ग:6» मन्त्र:1 | मण्डल:9» अनुवाक:2» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब परमात्मा की शक्ति का वर्णन करते हैं।

पदार्थान्वयभाषाः - हे परमात्मन् ! (नः) आप हमारे लिये (दिवस्परि) द्युलोक से (अपामूर्मिम्) जल की तरङ्गोंवाली (सुवृष्टिम्) सुन्दर वृष्टि को (आपवस्व) सम्यक् उत्पन्न करिये तथा (अयक्ष्माः बृहतीः इषः) रोगरहित महान् अन्नादि एश्वर्य को उत्पन्न करिये ॥१॥
भावार्थभाषाः - परमात्मा ने ही द्युलोक को वर्षणशील और पृथिवीलोक को नानाविध अन्नादि ओषधियों की उत्पत्ति का स्थान बनाया है ॥१॥
बार पढ़ा गया

आर्यमुनि

अथ परमात्मनः शक्तिर्वर्ण्यते।

पदार्थान्वयभाषाः - हे जगदीश ! (नः) भवानस्मभ्यं (दिवस्परि) द्युलोकात् (अपामूर्मिम्) जलतरङ्गिणीं (सुवृष्टिम्) सुन्दरवृष्टिं (आपवस्व)   सम्यगुत्पादयतु तथा (अयक्ष्माः बृहतीः इषः) रोगरहितान्महदन्नाद्यैश्वर्यांश्चोत्पादयतु ॥१॥